Original

चिक्षेप कर्णोत्पलम् अस्य चांसे करेञ सव्येन मदालसेन ।पत्त्राङ्गुलिं चार्धनिमीलिताक्षे वक्त्रेऽस्य ताम् एव विनिर्दुधाव ॥ १६ ॥

Segmented

चिक्षेप कर्ण-उत्पलम् अस्य च अंसे करेण सव्येन मद-अलसेन पत्र-अङ्गुलिम् च अर्ध-निमीलित-अक्षे वक्त्रे ऽस्य ताम् एव विनिर्दुधाव

Analysis

Word Lemma Parse
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
कर्ण कर्ण pos=n,comp=y
उत्पलम् उत्पल pos=n,g=m,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
pos=i
अंसे अंस pos=n,g=m,c=7,n=s
करेण कर pos=n,g=m,c=3,n=s
सव्येन सव्य pos=a,g=m,c=3,n=s
मद मद pos=n,comp=y
अलसेन अलस pos=a,g=m,c=3,n=s
पत्र पत्त्र pos=n,comp=y
अङ्गुलिम् अङ्गुलि pos=n,g=m,c=2,n=s
pos=i
अर्ध अर्ध pos=n,comp=y
निमीलित निमील् pos=va,comp=y,f=part
अक्षे अक्ष pos=n,g=n,c=7,n=s
वक्त्रे वक्त्र pos=n,g=n,c=7,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
ताम् तद् pos=n,g=f,c=2,n=s
एव एव pos=i
विनिर्दुधाव विनिर्धू pos=v,p=3,n=s,l=lit