Original

सा तेन चेष्टाललितेन भर्तुः शाठ्येन चान्तर्मनसा जहास ।भवेच् च रुष्टा किल नाम तस्मै ललाटजिह्मां भृकुटिं चकार ॥ १५ ॥

Segmented

सा तेन चेष्टा-ललितेन भर्तुः शाठ्येन च अन्तः मनसा जहास भवेत् च रुष्टा किल नाम तस्मै ललाट-जिह्माम् भृकुटिम् चकार

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
चेष्टा चेष्टा pos=n,comp=y
ललितेन ललित pos=n,g=n,c=3,n=s
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
शाठ्येन शाठ्य pos=n,g=n,c=3,n=s
pos=i
अन्तः अन्तर् pos=i
मनसा मनस् pos=n,g=n,c=3,n=s
जहास हस् pos=v,p=3,n=s,l=lit
भवेत् भू pos=v,p=3,n=s,l=vidhilin
pos=i
रुष्टा रुष् pos=va,g=f,c=1,n=s,f=part
किल किल pos=i
नाम नाम pos=i
तस्मै तद् pos=n,g=m,c=4,n=s
ललाट ललाट pos=n,comp=y
जिह्माम् जिह्म pos=a,g=f,c=2,n=s
भृकुटिम् भृकुटी pos=n,g=f,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit