Original

भर्तुस् ततः श्मश्रु निरीक्षमाणा विशेषकङ् सापि चकार तादृक् ।निश्वासवातेन च दर्पञस्य चिकित्सयित्वा निजघान नन्दः ॥ १४ ॥

Segmented

भर्तुः ततस् श्मश्रु निरीक्षमाणा विशेषकम् सा अपि चकार तादृक् निश्वास-वातेन च दर्पणस्य चिकित्सयित्वा निजघान नन्दः

Analysis

Word Lemma Parse
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
ततस् ततस् pos=i
श्मश्रु श्मश्रु pos=n,g=n,c=2,n=s
निरीक्षमाणा निरीक्ष् pos=va,g=f,c=1,n=s,f=part
विशेषकम् विशेषक pos=n,g=n,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
अपि अपि pos=i
चकार कृ pos=v,p=3,n=s,l=lit
तादृक् तादृश् pos=a,g=n,c=2,n=s
निश्वास निश्वास pos=n,comp=y
वातेन वात pos=n,g=m,c=3,n=s
pos=i
दर्पणस्य दर्पण pos=n,g=m,c=6,n=s
चिकित्सयित्वा चिकित्स् pos=vi
निजघान निहन् pos=v,p=3,n=s,l=lit
नन्दः नन्द pos=n,g=m,c=1,n=s