Original

विभूषयाम् आस ततः प्रियां स सिषेविषुस् तां न मृजावहार्थम् ।स्वेनैव रूपेण विभूषिता हि विभूषणानाम् अपि भुषणं सा ॥ १२ ॥

Segmented

विभूषयामास ततः प्रियाम् स सिषेविषुः ताम् न मृजा-आवह-अर्थम् स्वेन एव रूपेण विभूषिता हि विभूषणानाम् अपि भूषणम् सा

Analysis

Word Lemma Parse
विभूषयामास विभूषय् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
प्रियाम् प्रिया pos=n,g=f,c=2,n=s
तद् pos=n,g=m,c=1,n=s
सिषेविषुः सिषेविषु pos=a,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
मृजा मृजा pos=n,comp=y
आवह आवह pos=a,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
स्वेन स्व pos=a,g=n,c=3,n=s
एव एव pos=i
रूपेण रूप pos=n,g=n,c=3,n=s
विभूषिता विभूषय् pos=va,g=f,c=1,n=s,f=part
हि हि pos=i
विभूषणानाम् विभूषण pos=n,g=n,c=6,n=p
अपि अपि pos=i
भूषणम् भूषण pos=n,g=n,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s