Original

अन्योन्यसंरागविवर्धनेन तद् द्वन्द्वम् अन्योन्यम् अरीरमच् च ।क्लमान्तरेऽन्योन्यविनोदनेन सलीलम् अन्योन्यम् अमीमदच् च ॥ ११ ॥

Segmented

अन्योन्य-संराग-विवर्धनेन तद्-द्वन्द्वम् अन्योन्यम् अरीरमत् च क्लम-अन्तरे अन्योन्य-विनोदनेन सलीलम् अन्योन्यम् अमीमदत् च

Analysis

Word Lemma Parse
अन्योन्य अन्योन्य pos=n,comp=y
संराग संराग pos=n,comp=y
विवर्धनेन विवर्धन pos=n,g=n,c=3,n=s
तद् तद् pos=n,comp=y
द्वन्द्वम् द्वंद्व pos=n,g=n,c=1,n=s
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अरीरमत् रम् pos=v,p=3,n=s,l=lun
pos=i
क्लम क्लम pos=n,comp=y
अन्तरे अन्तर pos=n,g=n,c=7,n=s
अन्योन्य अन्योन्य pos=n,comp=y
विनोदनेन विनोदन pos=n,g=n,c=3,n=s
सलीलम् सलील pos=a,g=n,c=2,n=s
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अमीमदत् मद् pos=v,p=3,n=s,l=lun
pos=i