Original

मुनौ ब्रुवाञेऽपि तु तत्र धर्मं धर्मं प्रति ज्ञातिषु चादृतेषु ।प्रासादसंस्थो मदनैककार्यः प्रियासहायो विजहार नन्दः ॥ १ ॥

Segmented

मुनौ ब्रुवाणे ऽपि तु तत्र धर्मम् धर्मम् प्रति ज्ञातिषु च आदृतेषु प्रासाद-संस्थः मदन-एक-कार्यः प्रिया-सहायः विजहार नन्दः

Analysis

Word Lemma Parse
मुनौ मुनि pos=n,g=m,c=7,n=s
ब्रुवाणे ब्रू pos=va,g=m,c=7,n=s,f=part
ऽपि अपि pos=i
तु तु pos=i
तत्र तत्र pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
ज्ञातिषु ज्ञाति pos=n,g=m,c=7,n=p
pos=i
आदृतेषु आदृ pos=va,g=m,c=7,n=p,f=part
प्रासाद प्रासाद pos=n,comp=y
संस्थः संस्थ pos=a,g=m,c=1,n=s
मदन मदन pos=n,comp=y
एक एक pos=n,comp=y
कार्यः कार्य pos=n,g=m,c=1,n=s
प्रिया प्रिया pos=n,comp=y
सहायः सहाय pos=n,g=m,c=1,n=s
विजहार विहृ pos=v,p=3,n=s,l=lit
नन्दः नन्द pos=n,g=m,c=1,n=s