Original

सनगा च भूः प्रविचाल हुतवहसकः शिवो ववौ ।नेदुर् अपि च सुरदुन्दुभयः प्रववर्ष चाम्बुधरवर्जितं नभः ॥ ९ ॥

Segmented

स नगा च भूः प्रविचचाल हुतवह-सखः शिवो ववौ नेदुः अपि च सुर-दुन्दुभयः प्रववर्ष च अम्बुधर-वर्जितम् नभः

Analysis

Word Lemma Parse
pos=i
नगा नग pos=n,g=f,c=1,n=s
pos=i
भूः भू pos=n,g=f,c=1,n=s
प्रविचचाल प्रविचल् pos=v,p=3,n=s,l=lit
हुतवह हुतवह pos=n,comp=y
सखः सख pos=n,g=m,c=1,n=s
शिवो शिव pos=a,g=m,c=1,n=s
ववौ वा pos=v,p=3,n=s,l=lit
नेदुः नद् pos=v,p=3,n=p,l=lit
अपि अपि pos=i
pos=i
सुर सुर pos=n,comp=y
दुन्दुभयः दुन्दुभि pos=n,g=m,c=1,n=p
प्रववर्ष प्रवृष् pos=v,p=3,n=s,l=lit
pos=i
अम्बुधर अम्बुधर pos=n,comp=y
वर्जितम् वर्जय् pos=va,g=n,c=1,n=s,f=part
नभः नभस् pos=n,g=n,c=1,n=s