Original

अवगम्य तं च कृतकार्यम् अमृतमनसो दिवौकसः ।हर्षम् अतुलम् अगमन् मुदिता विमुखी तु मारपरिषत् प्रचुक्षुभे ॥ ८ ॥

Segmented

अवगम्य तम् च कृत-कार्यम् अमृत-मनसः दिवौकसः हर्षम् अतुलम् अगमन् मुदिता विमुखी तु मार-परिषद् प्रचुक्षुभे

Analysis

Word Lemma Parse
अवगम्य अवगम् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
pos=i
कृत कृ pos=va,comp=y,f=part
कार्यम् कार्य pos=n,g=m,c=2,n=s
अमृत अमृत pos=a,comp=y
मनसः मनस् pos=n,g=m,c=1,n=p
दिवौकसः दिवौकस् pos=n,g=m,c=1,n=p
हर्षम् हर्ष pos=n,g=m,c=2,n=s
अतुलम् अतुल pos=a,g=m,c=2,n=s
अगमन् गम् pos=v,p=3,n=p,l=lun
मुदिता मुद् pos=va,g=m,c=1,n=p,f=part
विमुखी विमुख pos=a,g=f,c=1,n=s
तु तु pos=i
मार मार pos=n,comp=y
परिषद् परिषद् pos=n,g=f,c=1,n=s
प्रचुक्षुभे प्रक्षुभ् pos=v,p=3,n=s,l=lit