Original

उपविश्य तत्र कृतबुद्धिर् अचल्धृतिर् अद्रिराजवत् ।मारबलम् अजयद् उग्रम् अथो बुबुधे पदं शिवम् अहार्यम् अव्ययम् ॥ ७ ॥

Segmented

उपविश्य तत्र कृत-बुद्धिः अचल-धृतिः अद्रिराज-वत् मार-बलम् अजयत् उग्रम् अथो बुबुधे पदम् शिवम् अ हार्यम् अव्ययम्

Analysis

Word Lemma Parse
उपविश्य उपविश् pos=vi
तत्र तत्र pos=i
कृत कृ pos=va,comp=y,f=part
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
अचल अचल pos=a,comp=y
धृतिः धृति pos=n,g=m,c=1,n=s
अद्रिराज अद्रिराज pos=n,comp=y
वत् वत् pos=i
मार मार pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
अजयत् जि pos=v,p=3,n=s,l=lan
उग्रम् उग्र pos=a,g=n,c=2,n=s
अथो अथो pos=i
बुबुधे बुध् pos=v,p=3,n=s,l=lit
पदम् पद pos=n,g=n,c=2,n=s
शिवम् शिव pos=a,g=n,c=2,n=s
pos=i
हार्यम् हृ pos=va,g=n,c=2,n=s,f=krtya
अव्ययम् अव्यय pos=a,g=n,c=2,n=s