Original

स सुवर्णपीनयुगबाहुर् ऋषभगतिर् आयतेक्षणः ।प्लक्षम् अवनिरुहम् अभ्यगमत् परमस्य निश्चयविधेर् बुभुत्सया ॥ ६ ॥

Segmented

स सुवर्ण-पीन-युग-बाहुः ऋषभ-गतिः आयत-ईक्षणः प्लक्षम् अवनिरुहम् अभ्यगमत् परमस्य निश्चय-विधेः बुभुत्सया

Analysis

Word Lemma Parse
pos=i
सुवर्ण सुवर्ण pos=n,comp=y
पीन पीन pos=a,comp=y
युग युग pos=n,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
ऋषभ ऋषभ pos=n,comp=y
गतिः गति pos=n,g=m,c=1,n=s
आयत आयम् pos=va,comp=y,f=part
ईक्षणः ईक्षण pos=n,g=m,c=1,n=s
प्लक्षम् प्लक्ष pos=n,g=m,c=2,n=s
अवनिरुहम् अवनिरुह pos=n,g=m,c=2,n=s
अभ्यगमत् अभिगम् pos=v,p=3,n=s,l=lun
परमस्य परम pos=a,g=m,c=6,n=s
निश्चय निश्चय pos=n,comp=y
विधेः विधि pos=n,g=m,c=6,n=s
बुभुत्सया बुभुत्सा pos=n,g=f,c=3,n=s