Original

अथ नैष मार्ग इति विक्ष्य तद् अपि विपुलं जहौ तपः ।ध्यानविषयम् अवगम्य परं बुभुजे वरान्नम् अमृतत्वबुद्धये ॥ ५ ॥

Segmented

अथ ना एष मार्ग इति वीक्ष्य तत् अपि विपुलम् जहौ तपः ध्यान-विषयम् अवगम्य परम् बुभुजे वर-अन्नम् अमृत-त्व-बुद्धये

Analysis

Word Lemma Parse
अथ अथ pos=i
ना pos=i
एष एतद् pos=n,g=m,c=1,n=s
मार्ग मार्ग pos=n,g=m,c=1,n=s
इति इति pos=i
वीक्ष्य वीक्ष् pos=vi
तत् तद् pos=n,g=n,c=2,n=s
अपि अपि pos=i
विपुलम् विपुल pos=a,g=n,c=2,n=s
जहौ हा pos=v,p=3,n=s,l=lit
तपः तपस् pos=n,g=n,c=2,n=s
ध्यान ध्यान pos=n,comp=y
विषयम् विषय pos=n,g=m,c=2,n=s
अवगम्य अवगम् pos=vi
परम् पर pos=n,g=n,c=2,n=s
बुभुजे भुज् pos=v,p=3,n=s,l=lit
वर वर pos=a,comp=y
अन्नम् अन्न pos=n,g=n,c=2,n=s
अमृत अमृत pos=a,comp=y
त्व त्व pos=n,comp=y
बुद्धये बुद्धि pos=n,g=f,c=4,n=s