Original

अपि च स्वतोऽपि परतोऽपि न भयम् अभवन् न दैवतः ।तत्र च सुसुखसुभिक्षगुणैर् जहृषुः प्रजाः कृतयुगे मनोर् इव ॥ ४१ ॥

Segmented

अपि च स्वतो ऽपि परतो ऽपि न भयम् अभवत् न दैवतः तत्र च सु सुख-सुभिक्ष-गुणैः जहृषुः प्रजाः कृत-युगे मनोः इव

Analysis

Word Lemma Parse
अपि अपि pos=i
pos=i
स्वतो स्वतस् pos=i
ऽपि अपि pos=i
परतो परतस् pos=i
ऽपि अपि pos=i
pos=i
भयम् भय pos=n,g=n,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
pos=i
दैवतः दैव pos=n,g=n,c=5,n=s
तत्र तत्र pos=i
pos=i
सु सु pos=i
सुख सुख pos=a,comp=y
सुभिक्ष सुभिक्ष pos=n,comp=y
गुणैः गुण pos=n,g=m,c=3,n=p
जहृषुः हृष् pos=v,p=3,n=p,l=lit
प्रजाः प्रजा pos=n,g=f,c=1,n=p
कृत कृत pos=n,comp=y
युगे युग pos=n,g=n,c=7,n=s
मनोः मनु pos=n,g=m,c=6,n=s
इव इव pos=i