Original

ववृतेऽत्र योऽपि विषमेषु विभवदृशेषु कश् चन ।त्यागविनयनियमाभिरतो विजहार सोऽपि न चचाल सत्पथात् ॥ ४० ॥

Segmented

ववृते ऽत्र यो ऽपि विषयेषु विभव-सदृशेषु कश्चन त्याग-विनय-नियम-अभिरतः विजहार सो ऽपि न चचाल सत्-पथात्

Analysis

Word Lemma Parse
ववृते वृत् pos=v,p=3,n=s,l=lit
ऽत्र अत्र pos=i
यो यद् pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
विषयेषु विषय pos=n,g=m,c=7,n=p
विभव विभव pos=n,comp=y
सदृशेषु सदृश pos=a,g=m,c=7,n=p
कश्चन कश्चन pos=n,g=m,c=1,n=s
त्याग त्याग pos=n,comp=y
विनय विनय pos=n,comp=y
नियम नियम pos=n,comp=y
अभिरतः अभिरम् pos=va,g=m,c=1,n=s,f=part
विजहार विहृ pos=v,p=3,n=s,l=lit
सो तद् pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
pos=i
चचाल चल् pos=v,p=3,n=s,l=lit
सत् सत् pos=a,comp=y
पथात् पथ pos=n,g=m,c=5,n=s