Original

स विचारयन् जगति किं नु परमम् इति तं तम् आगमम् ।निश्चयम् अनधिगतः परतः परमं चचार तप एव दुष्करम् ॥ ४ ॥

Segmented

स विचारयन् जगति किम् नु परमम् इति तम् तम् आगमम् निश्चयम् अन् अधिगतः परतः परमम् चचार तप एव दुष्करम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विचारयन् विचारय् pos=va,g=m,c=1,n=s,f=part
जगति जगन्त् pos=n,g=n,c=7,n=s
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
परमम् परम pos=a,g=n,c=1,n=s
इति इति pos=i
तम् तद् pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
आगमम् आगम pos=n,g=m,c=2,n=s
निश्चयम् निश्चय pos=n,g=m,c=2,n=s
अन् अन् pos=i
अधिगतः अधिगम् pos=va,g=m,c=1,n=s,f=part
परतः परतस् pos=i
परमम् परम pos=a,g=n,c=2,n=s
चचार चर् pos=v,p=3,n=s,l=lit
तप तपस् pos=n,g=n,c=2,n=s
एव एव pos=i
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s