Original

अकथङ्कथा गृहिण एव परमपरिशुद्धदृष्तयः ।स्रोतसि हि ववृतिरे बहवो रजसस् तनुत्वम् अपि चक्रिरे परे ॥ ३९ ॥

Segmented

अकथंकथा गृहिण एव परम-परिशुद्ध-दृष्टयः स्रोतसि हि ववृतिरे बहवो रजसः तनु-त्वम् अपि चक्रिरे परे

Analysis

Word Lemma Parse
अकथंकथा अकथंकथ pos=a,g=m,c=1,n=p
गृहिण गृहिन् pos=n,g=m,c=1,n=p
एव एव pos=i
परम परम pos=a,comp=y
परिशुद्ध परिशुध् pos=va,comp=y,f=part
दृष्टयः दृष्टि pos=n,g=m,c=1,n=p
स्रोतसि स्रोतस् pos=n,g=n,c=7,n=s
हि हि pos=i
ववृतिरे वृत् pos=v,p=3,n=p,l=lit
बहवो बहु pos=a,g=m,c=1,n=p
रजसः रजस् pos=n,g=n,c=6,n=s
तनु तनु pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
अपि अपि pos=i
चक्रिरे कृ pos=v,p=3,n=p,l=lit
परे पर pos=n,g=m,c=1,n=p