Original

न च तत्र कश् चिद् उपपत्तिसुखम् अभिललाष तैर् गुणैः ।सर्वम् अशिवम् अवगम्य भवं भवसंक्षयाय ववृते न जन्मने ॥ ३८ ॥

Segmented

न च तत्र कश्चिद् उपपत्ति-सुखम् अभिललाष तैः गुणैः सर्वम् अशिवम् अवगम्य भवम् भव-संक्षयाय ववृते न जन्मने

Analysis

Word Lemma Parse
pos=i
pos=i
तत्र तत्र pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
उपपत्ति उपपत्ति pos=n,comp=y
सुखम् सुख pos=n,g=n,c=2,n=s
अभिललाष अभिलष् pos=v,p=3,n=s,l=lit
तैः तद् pos=n,g=m,c=3,n=p
गुणैः गुण pos=n,g=m,c=3,n=p
सर्वम् सर्व pos=n,g=m,c=2,n=s
अशिवम् अशिव pos=a,g=m,c=2,n=s
अवगम्य अवगम् pos=vi
भवम् भव pos=n,g=m,c=2,n=s
भव भव pos=n,comp=y
संक्षयाय संक्षय pos=n,g=m,c=4,n=s
ववृते वृत् pos=v,p=3,n=s,l=lit
pos=i
जन्मने जन्मन् pos=n,g=n,c=4,n=s