Original

इति कर्मञा दशविधेन परमकुशलेन भूरिणा ।भ्रंशिनि शितहिलगुणोऽपि युगे विजहार तत्र मुन्संश्रयज् जनः ॥ ३७ ॥

Segmented

इति कर्मणा दशविधेन परम-कुशलेन भूरिणा भ्रंशिनि शिथिल-गुणः ऽपि युगे विजहार तत्र मुनि-संश्रयात् जनः

Analysis

Word Lemma Parse
इति इति pos=i
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
दशविधेन दशविध pos=a,g=n,c=3,n=s
परम परम pos=a,comp=y
कुशलेन कुशल pos=a,g=n,c=3,n=s
भूरिणा भूरि pos=n,g=n,c=3,n=s
भ्रंशिनि भ्रंशिन् pos=a,g=n,c=7,n=s
शिथिल शिथिल pos=a,comp=y
गुणः गुण pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
युगे युग pos=n,g=n,c=7,n=s
विजहार विहृ pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
मुनि मुनि pos=n,comp=y
संश्रयात् संश्रय pos=n,g=m,c=5,n=s
जनः जन pos=n,g=m,c=1,n=s