Original

नियतं भविष्यति परत्र भवद् अपि च भूतम् अप्य् अथो ।कर्मफलम् अपि च लोकगतिर् नियतेति दर्शनम् अवाप साधु च ॥ ३६ ॥

Segmented

नियतम् भविष्यति परत्र भवत् अपि च भूतम् अपि अथो कर्म-फलम् अपि च लोक-गतिः नियता इति दर्शनम् अवाप साधु च

Analysis

Word Lemma Parse
नियतम् नियतम् pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt
परत्र परत्र pos=i
भवत् भू pos=va,g=n,c=1,n=s,f=part
अपि अपि pos=i
pos=i
भूतम् भू pos=va,g=n,c=1,n=s,f=part
अपि अपि pos=i
अथो अथो pos=i
कर्म कर्मन् pos=n,comp=y
फलम् फल pos=n,g=n,c=1,n=s
अपि अपि pos=i
pos=i
लोक लोक pos=n,comp=y
गतिः गति pos=n,g=f,c=1,n=s
नियता नियम् pos=va,g=f,c=1,n=s,f=part
इति इति pos=i
दर्शनम् दर्शन pos=n,g=n,c=2,n=s
अवाप अवाप् pos=v,p=3,n=s,l=lit
साधु साधु pos=a,g=n,c=2,n=s
pos=i