Original

न परस्य कश् चिद् अपघातम् अपि च स्गृणो व्यचिन्तयत् ।मातृपिऋसुतसुहृसदृशं स ददर्श तत्र हि परस् परं जनः ॥ ३५ ॥

Segmented

न परस्य कश्चिद् अपघातम् अपि च स घृणः व्यचिन्तयत् मातृ-पितृ-सुत-सुहृद्-सदृशम् स ददर्श तत्र हि परस्परम् जनः

Analysis

Word Lemma Parse
pos=i
परस्य पर pos=n,g=m,c=6,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अपघातम् अपघात pos=n,g=m,c=2,n=s
अपि अपि pos=i
pos=i
pos=i
घृणः घृणा pos=n,g=m,c=1,n=s
व्यचिन्तयत् विचिन्तय् pos=v,p=3,n=s,l=lan
मातृ मातृ pos=n,comp=y
पितृ पितृ pos=n,comp=y
सुत सुत pos=n,comp=y
सुहृद् सुहृद् pos=n,comp=y
सदृशम् सदृश pos=a,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
हि हि pos=i
परस्परम् परस्पर pos=n,g=m,c=2,n=s
जनः जन pos=n,g=m,c=1,n=s