Original

मनसा लुलोभ न च जातु परवसुषु गृद्धमानसः ।कामसुखम् असुखतो विमृशन् विजहार तृप्त इव तत्र सज्जनः ॥ ३४ ॥

Segmented

मनसा लुलोभ न च जातु पर-वसुषु गृद्ध-मानसः काम-सुखम् असुखतः विमृशन् विजहार तृप्त इव तत्र सत्-जनः

Analysis

Word Lemma Parse
मनसा मनस् pos=n,g=n,c=3,n=s
लुलोभ लुभ् pos=v,p=3,n=s,l=lit
pos=i
pos=i
जातु जातु pos=i
पर पर pos=n,comp=y
वसुषु वसु pos=n,g=n,c=7,n=p
गृद्ध गृध् pos=va,comp=y,f=part
मानसः मानस pos=a,g=m,c=1,n=s
काम काम pos=n,comp=y
सुखम् सुख pos=n,g=n,c=2,n=s
असुखतः असुख pos=n,g=n,c=5,n=s
विमृशन् विमृश् pos=va,g=m,c=1,n=s,f=part
विजहार विहृ pos=v,p=3,n=s,l=lit
तृप्त तृप् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
तत्र तत्र pos=i
सत् सत् pos=a,comp=y
जनः जन pos=n,g=m,c=1,n=s