Original

अनृतं जगाद न च कश् चिद् ऋतम् अपि जजल्प नाप्रियम् ।श्लक्ष्णम् अपि च न जगाव् अहितं हितम् अप्य् उवाच न च पैशुनाय यत् ॥ ३३ ॥

Segmented

अनृतम् जगाद न च कश्चिद् ऋतम् अपि जजल्प न अप्रियम् श्लक्ष्णम् अपि च न जगौ अहितम् हितम् अपि उवाच न च पैशुनाय यत्

Analysis

Word Lemma Parse
अनृतम् अनृत pos=a,g=n,c=2,n=s
जगाद गद् pos=v,p=3,n=s,l=lit
pos=i
pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
ऋतम् ऋत pos=a,g=n,c=2,n=s
अपि अपि pos=i
जजल्प जल्प् pos=v,p=3,n=s,l=lit
pos=i
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s
श्लक्ष्णम् श्लक्ष्ण pos=a,g=n,c=2,n=s
अपि अपि pos=i
pos=i
pos=i
जगौ गा pos=v,p=3,n=s,l=lit
अहितम् अहित pos=a,g=n,c=2,n=s
हितम् हित pos=a,g=n,c=2,n=s
अपि अपि pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
pos=i
पैशुनाय पैशुन pos=n,g=n,c=4,n=s
यत् यद् pos=n,g=n,c=1,n=s