Original

विभवान्वितोऽपि तरुणोऽपि विषयचपलेन्द्रियोऽपि सन् ।नैव च परयुवतीर् अगमत् परमं हि ता धनतोऽप्य् अमन्यत ॥ ३२ ॥

Segmented

विभव-अन्वितः ऽपि तरुणो ऽपि विषय-चपल-इन्द्रियः ऽपि सन् ना एव च पर-युवतीः अगमत् परमम् हि ता दहनतो अपि अमन्यत

Analysis

Word Lemma Parse
विभव विभव pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
तरुणो तरुण pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
विषय विषय pos=n,comp=y
चपल चपल pos=a,comp=y
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
सन् अस् pos=va,g=m,c=1,n=s,f=part
ना pos=i
एव एव pos=i
pos=i
पर पर pos=n,comp=y
युवतीः युवती pos=n,g=f,c=2,n=p
अगमत् गम् pos=v,p=3,n=s,l=lun
परमम् परम pos=a,g=n,c=2,n=s
हि हि pos=i
ता तद् pos=n,g=f,c=2,n=p
दहनतो दहन pos=n,g=m,c=5,n=s
अपि अपि pos=i
अमन्यत मन् pos=v,p=3,n=s,l=lan