Original

अकृशोध्यमः कृशधनोऽपि परपरिभवासहोऽपि सन् ।नान्यधनम् अपजहार तथा भुजगाद् इवान्यविभवाद् धि विव्यथे ॥ ३१ ॥

Segmented

अकृश-उद्यमः कृश-धनः ऽपि पर-परिभव-असहः ऽपि सन् न अन्य-धनम् अपजहार तथा भुजगात् इव अन्य-विभवात् हि विव्यथे

Analysis

Word Lemma Parse
अकृश अकृश pos=a,comp=y
उद्यमः उद्यम pos=n,g=m,c=1,n=s
कृश कृश pos=a,comp=y
धनः धन pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
पर पर pos=n,comp=y
परिभव परिभव pos=n,comp=y
असहः असह pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
सन् अस् pos=va,g=m,c=1,n=s,f=part
pos=i
अन्य अन्य pos=n,comp=y
धनम् धन pos=n,g=n,c=2,n=s
अपजहार अपहृ pos=v,p=3,n=s,l=lit
तथा तथा pos=i
भुजगात् भुजग pos=n,g=m,c=5,n=s
इव इव pos=i
अन्य अन्य pos=n,comp=y
विभवात् विभव pos=n,g=m,c=5,n=s
हि हि pos=i
विव्यथे व्यथ् pos=v,p=3,n=s,l=lit