Original

न जिहिंस सूक्ष्मम् अपि जन्तुम् अपि परवधोपजीवनः ।किं बत विपुलगुञः कुलजः सदयः सदा किमु मुनेर् उपासया ॥ ३० ॥

Segmented

न जिहिंस सूक्ष्मम् अपि जन्तुम् अपि पर-वध-उपजीविनः किम् बत विपुल-गुणः कुल-जः स दयः सदा किमु मुनेः उपासया

Analysis

Word Lemma Parse
pos=i
जिहिंस हिंस् pos=v,p=3,n=s,l=lit
सूक्ष्मम् सूक्ष्म pos=a,g=m,c=2,n=s
अपि अपि pos=i
जन्तुम् जन्तु pos=n,g=m,c=2,n=s
अपि अपि pos=i
पर पर pos=n,comp=y
वध वध pos=n,comp=y
उपजीविनः उपजीविन् pos=a,g=m,c=1,n=p
किम् किम् pos=i
बत बत pos=i
विपुल विपुल pos=a,comp=y
गुणः गुण pos=n,g=m,c=1,n=s
कुल कुल pos=n,comp=y
जः pos=a,g=m,c=1,n=s
pos=i
दयः दया pos=n,g=m,c=1,n=s
सदा सदा pos=i
किमु किमु pos=i
मुनेः मुनि pos=n,g=m,c=6,n=s
उपासया उपासा pos=n,g=f,c=3,n=s