Original

अथ मोक्षवादिनम् अराडम् उपशममतिं तथोड्रकम् ।तत्त्वकृतमतिर् उपास्य जहावयम् अप्य् अमार्ग इति मागकोविदः ॥ ३ ॥

Segmented

अथ मोक्ष-वादिनम् अराडम् उपशम-मतिम् तथा उद्रकम् तत्त्व-कृत-मतिः उपास्य जहौ अयम् अपि अमार्गः इति मार्ग-कोविदः

Analysis

Word Lemma Parse
अथ अथ pos=i
मोक्ष मोक्ष pos=n,comp=y
वादिनम् वादिन् pos=a,g=m,c=2,n=s
अराडम् अराड pos=n,g=m,c=2,n=s
उपशम उपशम pos=n,comp=y
मतिम् मति pos=n,g=m,c=2,n=s
तथा तथा pos=i
उद्रकम् उद्रक pos=n,g=m,c=2,n=s
तत्त्व तत्त्व pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
मतिः मति pos=n,g=m,c=1,n=s
उपास्य उपास् pos=vi
जहौ हा pos=v,p=3,n=s,l=lit
अयम् इदम् pos=n,g=m,c=1,n=s
अपि अपि pos=i
अमार्गः अमार्ग pos=n,g=m,c=1,n=s
इति इति pos=i
मार्ग मार्ग pos=n,comp=y
कोविदः कोविद pos=a,g=m,c=1,n=s