Original

विजहुस् तु येऽपि न गृहाणि तनयपितृमात्रपेक्षया ।तेऽपि नियमविधिमामरणाज् जगृहुश् च युक्तमनसश् च दघ्रिरे ॥ २९ ॥

Segmented

विजहुः तु ये ऽपि न गृहाणि तनय-पितृ-मातृ-अपेक्षया ते ऽपि नियम-विधिम् आ मरणात् जगृहुः च युक्त-मनसः च दध्रिरे

Analysis

Word Lemma Parse
विजहुः विहा pos=v,p=3,n=p,l=lit
तु तु pos=i
ये यद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
pos=i
गृहाणि गृह pos=n,g=n,c=2,n=p
तनय तनय pos=n,comp=y
पितृ पितृ pos=n,comp=y
मातृ मातृ pos=n,comp=y
अपेक्षया अपेक्षा pos=n,g=f,c=3,n=s
ते तद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
नियम नियम pos=n,comp=y
विधिम् विधि pos=n,g=m,c=2,n=s
pos=i
मरणात् मरण pos=n,g=n,c=5,n=s
जगृहुः ग्रह् pos=v,p=3,n=p,l=lit
pos=i
युक्त युज् pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
pos=i
दध्रिरे धृ pos=v,p=3,n=p,l=lit