Original

बहवः प्रसन्नमनसोऽथ जननमरणार्तिभीरवः ।शाक्यतनयवृषभाः कृतिनो वृषभा इन्वानलभयात् प्रवव्रजुः ॥ २८ ॥

Segmented

बहवः प्रसन्न-मनसः ऽथ जनन-मरण-आर्ति-भीरवः शाक्य-तनय-वृषभाः कृतिनो वृषभा इव अनल-भयात् प्रवव्रजुः

Analysis

Word Lemma Parse
बहवः बहु pos=a,g=m,c=1,n=p
प्रसन्न प्रसद् pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
ऽथ अथ pos=i
जनन जनन pos=n,comp=y
मरण मरण pos=n,comp=y
आर्ति आर्ति pos=n,comp=y
भीरवः भीरु pos=a,g=m,c=1,n=p
शाक्य शाक्य pos=n,comp=y
तनय तनय pos=n,comp=y
वृषभाः वृषभ pos=n,g=m,c=1,n=p
कृतिनो कृतिन् pos=a,g=m,c=1,n=p
वृषभा वृषभ pos=n,g=m,c=1,n=p
इव इव pos=i
अनल अनल pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
प्रवव्रजुः प्रव्रज् pos=v,p=3,n=p,l=lit