Original

नृपतिस् ततः प्रथमम् आप फलम् अमृतधर्मसिद्धयोः ।धर्मम् अतुलम् अधिगम्य मुनेर् मुनये ननाम स यतो गुराव् इव ॥ २७ ॥

Segmented

नृपतिः ततस् प्रथमम् आप फलम् अमृत-धर्म-सिद्धये धर्मम् अतुलम् अधिगम्य मुनेः मुनये ननाम स यतो गुरौ इव

Analysis

Word Lemma Parse
नृपतिः नृपति pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
प्रथमम् प्रथम pos=a,g=n,c=2,n=s
आप आप् pos=v,p=3,n=s,l=lit
फलम् फल pos=n,g=n,c=2,n=s
अमृत अमृत pos=a,comp=y
धर्म धर्म pos=n,comp=y
सिद्धये सिद्धि pos=n,g=f,c=4,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
अतुलम् अतुल pos=a,g=m,c=2,n=s
अधिगम्य अधिगम् pos=vi
मुनेः मुनि pos=n,g=m,c=6,n=s
मुनये मुनि pos=n,g=m,c=4,n=s
ननाम नम् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
यतो यतस् pos=i
गुरौ गुरु pos=n,g=m,c=7,n=s
इव इव pos=i