Original

अथ भाजनीकृतम् अवेक्ष्य मनुजपतिम् ऋद्धिसंपदा ।पौरजनम् अपि च तत्प्रवणं निजगाद धर्मविनयं विनायकः ॥ २६ ॥

Segmented

अथ भाजनीकृतम् अवेक्ष्य मनुज-पतिम् ऋद्धि-संपदा पौर-जनम् अपि च तद्-प्रवणम् निजगाद धर्म-विनयम् विनायकः

Analysis

Word Lemma Parse
अथ अथ pos=i
भाजनीकृतम् भाजनीकृ pos=va,g=m,c=2,n=s,f=part
अवेक्ष्य अवेक्ष् pos=vi
मनुज मनुज pos=n,comp=y
पतिम् पति pos=n,g=m,c=2,n=s
ऋद्धि ऋद्धि pos=n,comp=y
संपदा सम्पद् pos=n,g=f,c=3,n=s
पौर पौर pos=n,comp=y
जनम् जन pos=n,g=m,c=2,n=s
अपि अपि pos=i
pos=i
तद् तद् pos=n,comp=y
प्रवणम् प्रवण pos=a,g=m,c=2,n=s
निजगाद निगद् pos=v,p=3,n=s,l=lit
धर्म धर्म pos=n,comp=y
विनयम् विनय pos=n,g=m,c=2,n=s
विनायकः विनायक pos=n,g=m,c=1,n=s