Original

तम् उदीक्ष्य हेममणिजालवलयिनम् इवोत्थितं ध्वजम् ।प्रीतिम् अगमद् अतुलां नृपतिर् जनता नताश् च बहुमानम् अभ्ययुः ॥ २५ ॥

Segmented

तम् उदीक्ष्य हेम-मणि-जाल-वलयिनम् इव उत्थितम् ध्वजम् प्रीतिम् अगमत् अतुलाम् नृपतिः जनताः नताः च बहु-मानम् अभ्ययुस्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उदीक्ष्य उदीक्ष् pos=vi
हेम हेमन् pos=n,comp=y
मणि मणि pos=n,comp=y
जाल जाल pos=n,comp=y
वलयिनम् वलयिन् pos=a,g=m,c=2,n=s
इव इव pos=i
उत्थितम् उत्था pos=va,g=m,c=2,n=s,f=part
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
अगमत् गम् pos=v,p=3,n=s,l=lun
अतुलाम् अतुल pos=a,g=f,c=2,n=s
नृपतिः नृपति pos=n,g=m,c=1,n=s
जनताः जनता pos=n,g=f,c=1,n=p
नताः नम् pos=va,g=m,c=1,n=p,f=part
pos=i
बहु बहु pos=a,comp=y
मानम् मान pos=n,g=m,c=2,n=s
अभ्ययुस् अभिया pos=v,p=3,n=p,l=lan