Original

युगपज् ज्वलन् ज्वलनवच् च जलम् अवसृहंश् च मेघवत् ।तप्तकनकसदृशप्रभया स बभौ प्रदीप्त इव सन्ध्यया घनः ॥ २४ ॥

Segmented

युगपद् ज्वलन् ज्वलन-वत् च जलम् अवसृजन् च मेघ-वत् तप्त-कनक-सदृश-प्रभया स बभौ प्रदीप्त इव सन्ध्यया घनः

Analysis

Word Lemma Parse
युगपद् युगपद् pos=i
ज्वलन् ज्वल् pos=va,g=m,c=1,n=s,f=part
ज्वलन ज्वलन pos=n,comp=y
वत् वत् pos=i
pos=i
जलम् जल pos=n,g=n,c=2,n=s
अवसृजन् अवसृज् pos=va,g=m,c=1,n=s,f=part
pos=i
मेघ मेघ pos=n,comp=y
वत् वत् pos=i
तप्त तप् pos=va,comp=y,f=part
कनक कनक pos=n,comp=y
सदृश सदृश pos=a,comp=y
प्रभया प्रभा pos=n,g=f,c=3,n=s
तद् pos=n,g=m,c=1,n=s
बभौ भा pos=v,p=3,n=s,l=lit
प्रदीप्त प्रदीप् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
सन्ध्यया संध्या pos=n,g=f,c=3,n=s
घनः घन pos=n,g=m,c=1,n=s