Original

सलिले क्षिताव् इव चचार जलम् इव विवेष मेदिनीम् ।मेघ इव दिवि ववर्ष पुनः पुनर् अज्वलन् नव इवोदितो रविः ॥ २३ ॥

Segmented

सलिले क्षितौ इव चचार जलम् इव विवेश मेदिनीम् मेघ इव दिवि ववर्ष पुनः पुनः अज्वलत् नवः इव उदितः रविः

Analysis

Word Lemma Parse
सलिले सलिल pos=n,g=n,c=7,n=s
क्षितौ क्षिति pos=n,g=f,c=7,n=s
इव इव pos=i
चचार चर् pos=v,p=3,n=s,l=lit
जलम् जल pos=n,g=n,c=2,n=s
इव इव pos=i
विवेश विश् pos=v,p=3,n=s,l=lit
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s
मेघ मेघ pos=n,g=m,c=1,n=s
इव इव pos=i
दिवि दिव् pos=n,g=m,c=7,n=s
ववर्ष वृष् pos=v,p=3,n=s,l=lit
पुनः पुनर् pos=i
पुनः पुनर् pos=i
अज्वलत् ज्वल् pos=v,p=3,n=s,l=lan
नवः नव pos=a,g=m,c=1,n=s
इव इव pos=i
उदितः उदि pos=va,g=m,c=1,n=s,f=part
रविः रवि pos=n,g=m,c=1,n=s