Original

स विचक्रमे दिवि भुवीव पुनर् उपविवेश तस्थिवान् ।निश्चलमतिर् अशयिष्ट पुनर् बहुधाभवत् पुनर् अभूत् तथैकधा ॥ २२ ॥

Segmented

स विचक्रमे दिवि भुवि इव पुनः उपविवेश तस्थिवान् निश्चल-मतिः अशयिष्ट पुनः बहुधा भवत् पुनः अभूत् तथा एकधा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विचक्रमे विक्रम् pos=v,p=3,n=s,l=lit
दिवि दिव् pos=n,g=m,c=7,n=s
भुवि भू pos=n,g=f,c=7,n=s
इव इव pos=i
पुनः पुनर् pos=i
उपविवेश उपविश् pos=v,p=3,n=s,l=lit
तस्थिवान् स्था pos=va,g=m,c=1,n=s,f=part
निश्चल निश्चल pos=a,comp=y
मतिः मति pos=n,g=m,c=1,n=s
अशयिष्ट शी pos=v,p=3,n=s,l=lun
पुनः पुनर् pos=i
बहुधा बहुधा pos=i
भवत् भू pos=v,p=3,n=s,l=lan
पुनः पुनर् pos=i
अभूत् भू pos=v,p=3,n=s,l=lun
तथा तथा pos=i
एकधा एकधा pos=i