Original

सुगतस् तथागतम् अवेक्ष्य नरपतिम् अधीरम् आशया ।शेषम् अपि च जनम् अश्रुमुखं विनीषय गगनम् उत्पपात ह ॥ २१ ॥

Segmented

सुगतः तथागतम् अवेक्ष्य नरपतिम् अधीरम् आशया शेषम् अपि च जनम् अश्रु-मुखम् विनिनीषया गगनम् उत्पपात ह

Analysis

Word Lemma Parse
सुगतः सुगत pos=n,g=m,c=1,n=s
तथागतम् तथागत pos=n,g=m,c=2,n=s
अवेक्ष्य अवेक्ष् pos=vi
नरपतिम् नरपति pos=n,g=m,c=2,n=s
अधीरम् अधीर pos=a,g=m,c=2,n=s
आशया आशा pos=n,g=f,c=3,n=s
शेषम् शेष pos=a,g=m,c=2,n=s
अपि अपि pos=i
pos=i
जनम् जन pos=n,g=m,c=2,n=s
अश्रु अश्रु pos=n,comp=y
मुखम् मुख pos=n,g=m,c=2,n=s
विनिनीषया विनिनीषा pos=n,g=f,c=3,n=s
गगनम् गगन pos=n,g=n,c=2,n=s
उत्पपात उत्पत् pos=v,p=3,n=s,l=lit
pos=i