Original

अथ पार्थिवः समुपलभ्य सुतम् उपगतं तथागतम् ।तूर्णम् अबभुतुरगानुगतः सुतदर्शनोत्सुकतयाभिनिर्ययौ ॥ २० ॥

Segmented

अथ पार्थिवः समुपलभ्य सुतम् उपगतम् तथागतम् तूर्णम् अ बहु-तुरग-अनुगतः सुत-दर्शन-उत्सुक-तया अभिनिर्ययौ

Analysis

Word Lemma Parse
अथ अथ pos=i
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
समुपलभ्य समुपलभ् pos=vi
सुतम् सुत pos=n,g=m,c=2,n=s
उपगतम् उपगम् pos=va,g=m,c=2,n=s,f=part
तथागतम् तथागत pos=n,g=m,c=2,n=s
तूर्णम् तूर्णम् pos=i
pos=i
बहु बहु pos=a,comp=y
तुरग तुरग pos=n,comp=y
अनुगतः अनुगम् pos=va,g=m,c=1,n=s,f=part
सुत सुत pos=n,comp=y
दर्शन दर्शन pos=n,comp=y
उत्सुक उत्सुक pos=a,comp=y
तया ता pos=n,g=f,c=3,n=s
अभिनिर्ययौ अभिनिर्या pos=v,p=3,n=s,l=lit