Original

विविधाग्मांस् तपसि तांश् च विविधनियमाश्रयान् मुनीन् ।प्रेक्ष्य स विषयतृआकृपणान् अनवस्थितं तप इति न्यवर्तत ॥ २ ॥

Segmented

विविध-आगमान् तपसि तान् च विविध-नियम-आश्रयान् मुनीन् प्रेक्ष्य स विषय-तृषा-कृपणान् अनवस्थितम् तप इति न्यवर्तत

Analysis

Word Lemma Parse
विविध विविध pos=a,comp=y
आगमान् आगम pos=n,g=m,c=2,n=p
तपसि तपस् pos=n,g=n,c=7,n=s
तान् तद् pos=n,g=m,c=2,n=p
pos=i
विविध विविध pos=a,comp=y
नियम नियम pos=n,comp=y
आश्रयान् आश्रय pos=n,g=m,c=2,n=p
मुनीन् मुनि pos=n,g=m,c=2,n=p
प्रेक्ष्य प्रेक्ष् pos=vi
तद् pos=n,g=m,c=1,n=s
विषय विषय pos=n,comp=y
तृषा तृषा pos=n,comp=y
कृपणान् कृपण pos=a,g=m,c=2,n=p
अनवस्थितम् अनवस्थित pos=a,g=n,c=1,n=s
तप तपस् pos=n,g=n,c=1,n=s
इति इति pos=i
न्यवर्तत निवृत् pos=v,p=3,n=s,l=lan