Original

प्रतिपूजया न स जहर्ष न च शुचम् अवज्ञयागमत् ।निश्चितमतिर् असिचन्दनयोर् न जगाम दुःखसुखयोश् च विक्रियाम् ॥ १९ ॥

Segmented

प्रतिपूजया न स जहर्ष न च शुचम् अवज्ञया अगमत् निश्चित-मतिः असि-चन्दनयोः न जगाम दुःख-सुखयोः च विक्रियाम्

Analysis

Word Lemma Parse
प्रतिपूजया प्रतिपूजा pos=n,g=f,c=3,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
जहर्ष हृष् pos=v,p=3,n=s,l=lit
pos=i
pos=i
शुचम् शुच् pos=n,g=f,c=2,n=s
अवज्ञया अवज्ञा pos=n,g=f,c=3,n=s
अगमत् गम् pos=v,p=3,n=s,l=lun
निश्चित निश्चि pos=va,comp=y,f=part
मतिः मति pos=n,g=m,c=1,n=s
असि असि pos=n,comp=y
चन्दनयोः चन्दन pos=n,g=n,c=6,n=d
pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
दुःख दुःख pos=n,comp=y
सुखयोः सुख pos=n,g=n,c=7,n=d
pos=i
विक्रियाम् विक्रिया pos=n,g=f,c=2,n=s