Original

अपरिग्रहः स हि बभूव नियतमतिर् आत्मनीश्वरः ।नैकविधभयकरेषु किमु स्वजनस्वदेशजनमित्रवस्तुषु ॥ १८ ॥

Segmented

अपरिग्रहः स हि बभूव नियत-मतिः आत्मनि ईश्वरः न एकविध-भय-करेषु किमु स्व-जन-स्व-देश-जन-मित्र-वस्तुषु

Analysis

Word Lemma Parse
अपरिग्रहः अपरिग्रह pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
बभूव भू pos=v,p=3,n=s,l=lit
नियत नियम् pos=va,comp=y,f=part
मतिः मति pos=n,g=m,c=1,n=s
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
ईश्वरः ईश्वर pos=a,g=m,c=1,n=s
pos=i
एकविध एकविध pos=a,comp=y
भय भय pos=n,comp=y
करेषु कर pos=a,g=m,c=7,n=p
किमु किमु pos=i
स्व स्व pos=a,comp=y
जन जन pos=n,comp=y
स्व स्व pos=a,comp=y
देश देश pos=n,comp=y
जन जन pos=n,comp=y
मित्र मित्र pos=n,comp=y
वस्तुषु वस्तु pos=n,g=n,c=7,n=p