Original

विषयात्मकस्य हि इअनस्य बहुविविधमार्गसेविनः ।सूर्यसदृशवपुर् अभ्युदितो विजहार सूर्य इव गौतमस् तमः ॥ १६ ॥

Segmented

विषय-आत्मकस्य हि जनस्य बहु-विविध-मार्ग-सेविनः सूर्य-सदृश-वपुः-अभ्युदितः विजहार सूर्य इव गौतमः तमः

Analysis

Word Lemma Parse
विषय विषय pos=n,comp=y
आत्मकस्य आत्मक pos=a,g=m,c=6,n=s
हि हि pos=i
जनस्य जन pos=n,g=m,c=6,n=s
बहु बहु pos=a,comp=y
विविध विविध pos=a,comp=y
मार्ग मार्ग pos=n,comp=y
सेविनः सेविन् pos=a,g=m,c=6,n=s
सूर्य सूर्य pos=n,comp=y
सदृश सदृश pos=a,comp=y
वपुः वपुस् pos=n,comp=y
अभ्युदितः अभ्युदि pos=va,g=m,c=1,n=s,f=part
विजहार विहृ pos=v,p=3,n=s,l=lit
सूर्य सूर्य pos=n,g=m,c=1,n=s
इव इव pos=i
गौतमः गौतम pos=n,g=m,c=1,n=s
तमः तमस् pos=n,g=n,c=2,n=s