Original

स विनीय काशिषु गयेषु बहुजनम् अथो गिरिव्रजे ।पित्र्यम् अपि परमकारुणिको नगरं ययाव् अनुजिघृक्षया तदा ॥ १५ ॥

Segmented

स विनीय काशिषु गयेषु बहु-जनम् अथो गिरिव्रजे पित्र्यम् अपि परम-कारुणिकः नगरम् ययौ अनुजिघृक्षया तदा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विनीय विनी pos=vi
काशिषु काशि pos=n,g=f,c=7,n=p
गयेषु गय pos=n,g=m,c=7,n=p
बहु बहु pos=a,comp=y
जनम् जन pos=n,g=m,c=2,n=s
अथो अथो pos=i
गिरिव्रजे गिरिव्रज pos=n,g=m,c=7,n=s
पित्र्यम् पित्र्य pos=a,g=n,c=2,n=s
अपि अपि pos=i
परम परम pos=a,comp=y
कारुणिकः कारुणिक pos=a,g=m,c=1,n=s
नगरम् नगर pos=n,g=n,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit
अनुजिघृक्षया अनुजिघृक्षा pos=n,g=f,c=3,n=s
तदा तदा pos=i