Original

स हि दोषसागरम् अगाधम् उपधिजलम् आधिजनुत्कम् ।क्रोधमदभयतर्ङ्गचलं प्रततार लोकम् अपि व्यतारयत् ॥ १४ ॥

Segmented

स हि दोष-सागरम् अगाधम् उपधि-जलम् आधि-जन्तुकम् क्रोध-मद-भय-तरङ्ग-चलम् प्रततार लोकम् अपि च व्यतारयत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
दोष दोष pos=n,comp=y
सागरम् सागर pos=n,g=m,c=2,n=s
अगाधम् अगाध pos=a,g=m,c=2,n=s
उपधि उपधि pos=n,comp=y
जलम् जल pos=n,g=m,c=2,n=s
आधि आधि pos=n,comp=y
जन्तुकम् जन्तुक pos=n,g=m,c=2,n=s
क्रोध क्रोध pos=n,comp=y
मद मद pos=n,comp=y
भय भय pos=n,comp=y
तरङ्ग तरंग pos=n,comp=y
चलम् चल pos=a,g=m,c=2,n=s
प्रततार प्रतृ pos=v,p=3,n=s,l=lit
लोकम् लोक pos=n,g=m,c=2,n=s
अपि अपि pos=i
pos=i
व्यतारयत् वितारय् pos=v,p=3,n=s,l=lan