Original

अभिधाय च त्रिपरिवर्तम् अतुलम् अनिवर्त्यम् उत्तमम् ।द्वादशनियतविकल्पम् ऋषिर् विनिनाय कौण्डिनसगोत्रम् आदितः ॥ १३ ॥

Segmented

अभिधाय च त्रि-परिवर्तम् अतुलम् अनिवर्त्यम् उत्तमम् द्वादश-नियत-विकल्पम् ऋषिः विनिनाय कौण्डिन-सगोत्रम् आदितः

Analysis

Word Lemma Parse
अभिधाय अभिधा pos=vi
pos=i
त्रि त्रि pos=n,comp=y
परिवर्तम् परिवर्त pos=n,g=m,c=2,n=s
अतुलम् अतुल pos=a,g=m,c=2,n=s
अनिवर्त्यम् अनिवर्त्य pos=a,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
द्वादश द्वादशन् pos=n,comp=y
नियत नियम् pos=va,comp=y,f=part
विकल्पम् विकल्प pos=n,g=m,c=2,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
विनिनाय विनी pos=v,p=3,n=s,l=lit
कौण्डिन कौण्डिन pos=a,comp=y
सगोत्रम् सगोत्र pos=n,g=m,c=2,n=s
आदितः आदि pos=n,g=m,c=5,n=s