Original

अथ धर्मचक्रम् ऋतनाभि धृतिमतिसमाधिनेमिमत् ।तत्र विनयनिमारम् ऋषिर् जगतो हिताय परिषद्य् अवर्तयत् ॥ ११ ॥

Segmented

अथ धर्म-चक्रम् ऋत-नाभि धृति-मति-समाधि-नेमिमत् तत्र विनय-नियम-अरम् ऋषिः जगतः हिताय परिषदि अवर्तयत्

Analysis

Word Lemma Parse
अथ अथ pos=i
धर्म धर्म pos=n,comp=y
चक्रम् चक्र pos=n,g=n,c=2,n=s
ऋत ऋत pos=n,comp=y
नाभि नाभि pos=n,g=n,c=2,n=s
धृति धृति pos=n,comp=y
मति मति pos=n,comp=y
समाधि समाधि pos=n,comp=y
नेमिमत् नेमिमत् pos=a,g=n,c=2,n=s
तत्र तत्र pos=i
विनय विनय pos=n,comp=y
नियम नियम pos=n,comp=y
अरम् अर pos=n,g=n,c=2,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
जगतः जगन्त् pos=n,g=n,c=6,n=s
हिताय हित pos=n,g=n,c=4,n=s
परिषदि परिषद् pos=n,g=f,c=7,n=s
अवर्तयत् वर्तय् pos=v,p=3,n=s,l=lan