Original

अवबुध्य चैव परमार्थम् अजरम् अनुकम्पया विभुः ।नित्यम् अमृतम् उपदर्श्यितुं स वराञसीपरिकराम् अयात् पुरीम् ॥ १० ॥

Segmented

अवबुध्य च एव परम-अर्थम् अजरम् अनुकम्पया विभुः नित्यम् अमृतम् उपदर्शयितुम् स वराणसी-परिकराम् अयात् पुरीम्

Analysis

Word Lemma Parse
अवबुध्य अवबुध् pos=vi
pos=i
एव एव pos=i
परम परम pos=a,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अजरम् अजर pos=a,g=m,c=2,n=s
अनुकम्पया अनुकम्पा pos=n,g=f,c=3,n=s
विभुः विभु pos=a,g=m,c=1,n=s
नित्यम् नित्य pos=a,g=m,c=2,n=s
अमृतम् अमृत pos=a,g=m,c=2,n=s
उपदर्शयितुम् उपदर्शय् pos=vi
तद् pos=n,g=m,c=1,n=s
वराणसी वराणसी pos=n,comp=y
परिकराम् परिकर pos=n,g=f,c=2,n=s
अयात् या pos=v,p=3,n=s,l=lun
पुरीम् पुरी pos=n,g=f,c=2,n=s