Original

हितं विप्रियम् अप्य् उक्तो यः शुश्राव न चुक्षुभे ।दुष्कृतं बह्व् अपि त्यक्त्वा सस्मार कृतम् अण्व् अपि ॥ ९ ॥

Segmented

हितम् विप्रियम् अपि उक्तः यः शुश्राव न चुक्षुभे दुष्कृतम् बहु अपि त्यक्त्वा सस्मार कृतम् अणु अपि

Analysis

Word Lemma Parse
हितम् हित pos=a,g=n,c=2,n=s
विप्रियम् विप्रिय pos=a,g=n,c=2,n=s
अपि अपि pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
यः यद् pos=n,g=m,c=1,n=s
शुश्राव श्रु pos=v,p=3,n=s,l=lit
pos=i
चुक्षुभे क्षुभ् pos=v,p=3,n=s,l=lit
दुष्कृतम् दुष्कृत pos=n,g=n,c=2,n=s
बहु बहु pos=a,g=n,c=2,n=s
अपि अपि pos=i
त्यक्त्वा त्यज् pos=vi
सस्मार स्मृ pos=v,p=3,n=s,l=lit
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
अणु अणु pos=a,g=n,c=2,n=s
अपि अपि pos=i