Original

कृतशास्त्रः कृतास्त्रो वा जातो वा विपुले कुले ।अकृतार्थो न ददृशे यस्य दर्शनमेयिवान् ॥ ८ ॥

Segmented

कृत-शास्त्रः कृतास्त्रो वा जातो वा विपुले कुले अकृतार्थो न ददृशे यस्य दर्शनम् एयिवान्

Analysis

Word Lemma Parse
कृत कृ pos=va,comp=y,f=part
शास्त्रः शास्त्र pos=n,g=m,c=1,n=s
कृतास्त्रो कृतास्त्र pos=a,g=m,c=1,n=s
वा वा pos=i
जातो जन् pos=va,g=m,c=1,n=s,f=part
वा वा pos=i
विपुले विपुल pos=a,g=n,c=7,n=s
कुले कुल pos=n,g=n,c=7,n=s
अकृतार्थो अकृतार्थ pos=a,g=m,c=1,n=s
pos=i
ददृशे दृश् pos=v,p=3,n=s,l=lit
यस्य यद् pos=n,g=m,c=6,n=s
दर्शनम् दर्शन pos=n,g=n,c=2,n=s
एयिवान् pos=va,g=m,c=1,n=s,f=part