Original

यस्य सुव्यहाराच् च रक्षनाच् च सुखं प्रजाः ।शिश्यिरे विगतोद्वेगाः पितुर् अङ्कगता इव ॥ ७ ॥

Segmented

यस्य सु व्यवहारात् च रक्षणात् च सुखम् प्रजाः शिश्यिरे विगत-उद्वेगाः पितुः अङ्क-गताः इव

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
सु सु pos=i
व्यवहारात् व्यवहार pos=n,g=m,c=5,n=s
pos=i
रक्षणात् रक्षण pos=n,g=n,c=5,n=s
pos=i
सुखम् सुखम् pos=i
प्रजाः प्रजा pos=n,g=f,c=1,n=p
शिश्यिरे शी pos=v,p=3,n=p,l=lit
विगत विगम् pos=va,comp=y,f=part
उद्वेगाः उद्वेग pos=n,g=f,c=1,n=p
पितुः पितृ pos=n,g=m,c=6,n=s
अङ्क अङ्क pos=n,comp=y
गताः गम् pos=va,g=f,c=1,n=p,f=part
इव इव pos=i