Original

उद्वेगाद् अपुनर्भवे मनः प्रणिधाय स ययौ शयितवराङ्गनादनास्थः ।निशि नृपतिनिलयनाद् वनगमन्कृत्मनाः सरस इव मथितनलिनात् कलहंसः ॥ ६५ ॥

Segmented

उद्वेगात् अपुनर्भवे मनः प्रणिधाय स ययौ शयित-वर-अङ्गना-अदन-आस्थः निशि नृपति-निलयनात् वन-गमन-कृत-मनाः सरस इव मथित-नलिनात् कलहंसः

Analysis

Word Lemma Parse
उद्वेगात् उद्वेग pos=n,g=m,c=5,n=s
अपुनर्भवे अपुनर्भव pos=n,g=m,c=7,n=s
मनः मनस् pos=n,g=n,c=2,n=s
प्रणिधाय प्रणिधा pos=vi
तद् pos=n,g=m,c=1,n=s
ययौ या pos=v,p=3,n=s,l=lit
शयित शी pos=va,comp=y,f=part
वर वर pos=a,comp=y
अङ्गना अङ्गना pos=n,comp=y
अदन अदन pos=n,comp=y
आस्थः आस्था pos=n,g=m,c=1,n=s
निशि निश् pos=n,g=f,c=7,n=s
नृपति नृपति pos=n,comp=y
निलयनात् निलयन pos=n,g=n,c=5,n=s
वन वन pos=n,comp=y
गमन गमन pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
सरस सरस् pos=n,g=n,c=5,n=s
इव इव pos=i
मथित मथ् pos=va,comp=y,f=part
नलिनात् नलिन pos=n,g=n,c=5,n=s
कलहंसः कलहंस pos=n,g=m,c=1,n=s