Original

स प्रेक्श्यैव हि जीर्णम् आतुरङ् च मृतङ् च विमृशन् जगदन्भिज्ञम् आर्तचित्तः ।हृदयगतपरघृणो न विषयरतिम् अगमज् जननमरणभयम् अभितो विजिघांसुः ॥ ६४ ॥

Segmented

स प्रेक्ष्य एव हि जीर्णम् आतुरम् च मृतम् च विमृशन् जगत् अनभिज्ञम् आर्त-चित्तः हृदय-गत-पर-घृणः न विषय-रतिम् अगमत् जनन-मरण-भयम् अभितस् विजिघांसुः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
एव एव pos=i
हि हि pos=i
जीर्णम् जृ pos=va,g=m,c=2,n=s,f=part
आतुरम् आतुर pos=a,g=m,c=2,n=s
pos=i
मृतम् मृ pos=va,g=m,c=2,n=s,f=part
pos=i
विमृशन् विमृश् pos=va,g=m,c=1,n=s,f=part
जगत् जगन्त् pos=n,g=n,c=2,n=s
अनभिज्ञम् अनभिज्ञ pos=a,g=n,c=2,n=s
आर्त आर्त pos=a,comp=y
चित्तः चित्त pos=n,g=m,c=1,n=s
हृदय हृदय pos=n,comp=y
गत गम् pos=va,comp=y,f=part
पर पर pos=n,comp=y
घृणः घृणा pos=n,g=m,c=1,n=s
pos=i
विषय विषय pos=n,comp=y
रतिम् रति pos=n,g=f,c=2,n=s
अगमत् गम् pos=v,p=3,n=s,l=lun
जनन जनन pos=n,comp=y
मरण मरण pos=n,comp=y
भयम् भय pos=n,g=n,c=2,n=s
अभितस् अभितस् pos=i
विजिघांसुः विजिघांसु pos=a,g=m,c=1,n=s