Original

ततस् तयोः संस्कृतयोः क्रमेण नरेन्द्रसून्वोः कृतविद्ययोश् च ।कामेष्व् अजस्रङ् प्रममाद नन्दः सर्वार्थसिद्धस् तु न संररञ्ज ॥ ६३ ॥

Segmented

ततस् तयोः संस्कृतयोः क्रमेण नरेन्द्र-सून्वोः कृतविद्ययोः च कामेषु अजस्रम् प्रममाद नन्दः सर्वार्थसिद्धः तु न संररञ्ज

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तयोः तद् pos=n,g=m,c=6,n=d
संस्कृतयोः संस्कृ pos=va,g=m,c=6,n=d,f=part
क्रमेण क्रमेण pos=i
नरेन्द्र नरेन्द्र pos=n,comp=y
सून्वोः सूनु pos=n,g=m,c=6,n=d
कृतविद्ययोः कृतविद्य pos=a,g=m,c=7,n=d
pos=i
कामेषु काम pos=n,g=m,c=7,n=p
अजस्रम् अजस्रम् pos=i
प्रममाद प्रमद् pos=v,p=3,n=s,l=lit
नन्दः नन्द pos=n,g=m,c=1,n=s
सर्वार्थसिद्धः सर्वार्थसिद्ध pos=n,g=m,c=1,n=s
तु तु pos=i
pos=i
संररञ्ज संरञ्ज् pos=v,p=3,n=s,l=lit